MP-CLASS-10-SANSKRIT-Q6
QUIZ NO 1
TOTAL QUESTIONS = 20
1. रामस्य इत्यस्मिन् पदे विभक्तिः अस्ति।
A. प्रथमा
B. षष्ठी
C. पञ्चमी
D. सप्तमी
2. कवि शब्दस्य द्वितीया विभक्तेः बहुवचनस्य रूपम् अस्ति।
A. कविः
B. कवयः
C. कविना
D. कवीन्
3. पित्रा इत्यस्मिन् पदे वचनम् अस्ति।
A. एकवचनम्
B. बहुवचनम्
C. द्विवचनम्
D. अन्यवचनम्
4. षष्ठी विभक्तिः एकवचनं शब्दरूपं अस्ति।
A. साधुभिः
B. तस्य
C. राज्ञा
D. भवति
5. अधोलिखितेषु अव्ययं नास्ति।
A. अत्र
B. तत्र
C. कुत्र
D. पुत्रः
6. पशुना अपि उदीरितः अर्थः गृह्यते अस्मिन् वाक्ये अव्ययम् अस्ति।
A. पशुना
B. अपि
C. उदीरितः
D. अर्थः
7. बालकान् इत्यस्मिन् पदे विभक्तिः अस्ति -
A. प्रथमा
B. द्वितीया
C. पञ्चमी
D. षष्ठी
8. धेनवः इत्यस्मिन् पदे वचनम् अस्ति -
A. एकवचनम्
B. द्विवचनम्
C. बहुवचनम्
D. अन्यवचनम्
9. नदीनाम् इत्यस्मिन पदे विभक्तिः अस्ति -
A. चतुर्थी
B. पञ्चमी
C. षष्ठी
D. सप्तमी
10. तस्मिन् इत्यस्मिन् पदे वचनम् अस्ति -
A. एकवचनम्
B. द्विवचनम्
C. बहुवचनम्
D. अन्यवचनम्
11. अस्माभिः सर्वदा सत्यं वक्तव्यम्। इत्यस्मिन वाक्ये अव्ययम् अस्ति -
A. अस्माभिः
B. सर्वदा
C. सत्यं
D. वक्तव्यम्
12. अधोलिखितेषु शब्देषु अव्ययपदं नास्ति -
A. तत्र
B. सर्वत्र
C. रमा
D. सदा
13. महेन्द्रः इत्यस्मिन् पदे सन्धिः अस्ति -
A. दीर्घ सन्धिः
B. गुण सन्धिः
C. वृद्धि सन्धिः
D. अयादि सन्धिः
14. निस् + छलः इत्यस्य सन्धिः अस्ति -
A. निच्छलः
B. निशछलः
C. निषछलः
D. निश्छलः
15. विसर्ग सन्धेः उदाहरणमस्ति -
A. षडाननः
B. तच्छीलः
C. प्रत्येकः
D. मनोरथः
16. जगदीशः इत्यस्य पदस्य सन्धिविच्छेदः अस्ति -
A. जगत् + ईशः
B. जग + दीशः
C. जगत + इशः
D. जग + ईशः
17. अधोलिखितेषु अव्ययम् अस्ति -
A. कथा
B. करोति
C. रूपं
D. कदा
18. द्विगुः समासस्य उदाहरणम् अस्ति -
A. उपगङ्गम्
B. त्रिभुवनम्
C. प्रतिदिनम्
D. दशाननः
19. चौरभयम् इत्यस्मिन् पदे समासः अस्ति -
A. द्वितीया तत्पुरुषः
B. चतुर्थी तत्पुरुषः
C. सप्तमी तत्पुरुषः
D. पञ्चमी तत्पुरुषः
20. परोपकारः इति पदस्य समासविग्रहः भवति -
A. परोपस्य कारः
B. परेषाम् उपकारः
C. परेण उपकारः
D. परम् उपकारः
Submit Quiz
Disclaimer for MCQ Quiz
The questions in this MCQ quiz are intended solely for educational purposes. While we strive to ensure the accuracy of the content, the information provided may not always be up-to-date or complete. The quiz creators are not liable for any misunderstandings, errors, or any consequences arising from the use of this quiz. Participants should verify any information independently before relying on it for any critical decision-making.
इस MCQ क्विज़ के प्रश्न केवल शैक्षिक उद्देश्यों के लिए हैं। हम सामग्री की सटीकता सुनिश्चित करने का प्रयास करते हैं, फिर भी यहां दी गई जानकारी हमेशा अद्यतित या पूर्ण नहीं हो सकती। क्विज़ के निर्माता किसी भी गलतफहमी, त्रुटि या इस क्विज़ के उपयोग से उत्पन्न होने वाले किसी भी परिणाम के लिए उत्तरदायी नहीं हैं। प्रतिभागियों को किसी भी महत्वपूर्ण निर्णय के लिए इस जानकारी पर निर्भर होने से पहले स्वतंत्र रूप से इसकी पुष्टि करनी चाहिए। https://www.pyqonline.com यदि कोई गलती है या कोई सुझाव है तो e-mail करें
[email protected]